B 174-12 Prāsādadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 174/12
Title: Prāsādadīpikā
Dimensions: 33.5 x 8 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1456
Remarks: subject uncertain;
Reel No. B 174-12 Inventory No. 54353
Title Prāsādadīpikāmantraṭīkā
Remarks In the preliminary lists of the database the title is given as: Prāsādadīpikā
Subject Śaivatantra
Language Sanskrit
Text Features SSP p. 93a, no. 3499
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 33.5 x 8.0 cm
Folios 114
Lines per Folio 7
Foliation figures in the middle right hand margin and word śrī is in the middle left-hand margin of the on the verso
Place of Deposit NAK
Accession No. 1/1456
Manuscript Features
MS begins with the chapter of Snānasaṃdhyāvidhi and continues with Sūryapūjā Bhūtaśuddhi … and available up to the 28th chapter Gṛhapratiṣṭhā and starts the another chapter of the Vāstuprakaraṇa
On the exposure 115b and 116t contains the graph of the Navagrahayā vāstu Maṇḍapayā śatapadīvāstu Prāsādayā śatapadīvāstu .
On the exp.116b and exp. 117 is the table of contains.
prāsādadīpikāmantraṭīkā is written on the exp.2
Excerpts
Beginning
❖ oṃ namah śīvāyaḥ ||
śrīgurūbhyo namaḥ ||
niṣkalaṃ sakalaṃ miśraṃ śīvaṃ natvā gurūn tataḥ ||
pāsādadīpikāmantraṭippaṇaṃ likhyate mudā ||
tataḥ prātar utthāya nijahṛdayasarasiruhe śivaṃ vakṣamāṇavad vicintayan snānadravyair upetaḥ snānocitadeśam avagamya tatra tāni śucisthale nidhāya malotsargaśaucadantadhāvanādiyathoktavad vidhāya, pārthivasnānāya śarakhātāṃ hṛdoddhṛtāṃ(!) śirasā nikṣiptāṃ || saraśodhitāṃ śikhoddhṛtaruṇa(!) loṣṭāṃ kavacena tridhā kṛtvekena (!) nābhipādāntaṃ punar anyena mūrdhnādicaraṇāntaṃ || astreṇālabhya tataḥ kalābhyāṃ sarvendriyāṇI niruddhya jalāntaraṃ susmaraṃs(!) tiṣṭhet || || (fol. 1v1–4)
End
yajed vāstuṃ pratiṣṭhāyāṃ vāruṇyāṃ maṇḍape śubhe ||
tatas tasya vārūṇyāṃ hemādiracitāṣṭapatrapaṃkaje rājorājinirājite vā kālagnirūdaṃ madhye saṃpūjya hāṭakeśvaraṃ | varaśaṃ ativareśaṃ mahodaraṃ mahā abdhikalaśāmbhodhiṃ virūpākṣaṃ bhṛkuṭīśaṃ pūrvvādīśāntāṣṭapatreṣu saṃpūjya tatas taṭagarttte ’nantādikarkkoṭāntān vinyasya tato maṇḍapavāhye carakyādīn a- (fol. 112v5–7)
«Sub-colophon:»
…
iti gurupratiṣṭhā || (exp. 113b4)
iti maṭhapratiṣthā || (exp. 114b2)
|| iti gṛhapratiṣṭānāma aṣṭāviṃśatimam āhnikaṃ || || 28 || (fol. 115v3)
Microfilm Details
Reel No. B 0174/12
Date of Filming 09-01-1972
Exposures 118
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-01-2008
Bibliography