B 174-12 Prāsādadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/12
Title: Prāsādadīpikā
Dimensions: 33.5 x 8 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1456
Remarks: subject uncertain;


Reel No. B 174-12 Inventory No. 54353

Title Prāsādadīpikāmantraṭīkā

Remarks In the preliminary lists of the database the title is given as: Prāsādadīpikā

Subject Śaivatantra

Language Sanskrit

Text Features SSP p. 93a, no. 3499

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 33.5 x 8.0 cm

Folios 114

Lines per Folio 7

Foliation figures in the middle right hand margin and word śrī is in the middle left-hand margin of the on the verso

Place of Deposit NAK

Accession No. 1/1456

Manuscript Features

MS begins with the chapter of Snānasaṃdhyāvidhi and continues with Sūryapūjā Bhūtaśuddhi … and available up to the 28th chapter Gṛhapratiṣṭhā and starts the another chapter of the Vāstuprakaraṇa

On the exposure 115b and 116t contains the graph of the Navagrahayā vāstu Maṇḍapayā śatapadīvāstu Prāsādayā śatapadīvāstu .

On the exp.116b and exp. 117 is the table of contains.

prāsādadīpikāmantraṭīkā is written on the exp.2

Excerpts

Beginning

❖ oṃ namah śīvāyaḥ ||

śrīgurūbhyo namaḥ ||

niṣkalaṃ sakalaṃ miśraṃ śīvaṃ natvā gurūn tataḥ ||

pāsādadīpikāmantraṭippaṇaṃ likhyate mudā ||

tataḥ prātar utthāya nijahṛdayasarasiruhe śivaṃ vakṣamāṇavad vicintayan snānadravyair upetaḥ snānocitadeśam avagamya tatra tāni śucisthale nidhāya malotsargaśaucadantadhāvanādiyathoktavad vidhāya, pārthivasnānāya śarakhātāṃ hṛdoddhṛtāṃ(!) śirasā nikṣiptāṃ || saraśodhitāṃ śikhoddhṛtaruṇa(!) loṣṭāṃ kavacena tridhā kṛtvekena (!) nābhipādāntaṃ punar anyena mūrdhnādicaraṇāntaṃ || astreṇālabhya tataḥ kalābhyāṃ sarvendriyāṇI niruddhya jalāntaraṃ susmaraṃs(!) tiṣṭhet || || (fol. 1v1–4)

End

yajed vāstuṃ pratiṣṭhāyāṃ vāruṇyāṃ maṇḍape śubhe ||

tatas tasya vārūṇyāṃ hemādiracitāṣṭapatrapaṃkaje rājorājinirājite vā kālagnirūdaṃ madhye saṃpūjya hāṭakeśvaraṃ | varaśaṃ ativareśaṃ mahodaraṃ mahā abdhikalaśāmbhodhiṃ virūpākṣaṃ bhṛkuṭīśaṃ pūrvvādīśāntāṣṭapatreṣu saṃpūjya tatas taṭagarttte ’nantādikarkkoṭāntān vinyasya tato maṇḍapavāhye carakyādīn a- (fol. 112v5–7)

«Sub-colophon:»

iti gurupratiṣṭhā || (exp. 113b4)

iti maṭhapratiṣthā || (exp. 114b2)

|| iti gṛhapratiṣṭānāma aṣṭāviṃśatimam āhnikaṃ || || 28 || (fol. 115v3)

Microfilm Details

Reel No. B 0174/12

Date of Filming 09-01-1972

Exposures 118

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-01-2008

Bibliography